Bhajan Banner

Kalika Ashtakam – कालिका अष्टकम

विरंच्यादिदेवास्त्रयस्ते गुणास्त्रीँ, समाराध्य कालीं प्रधाना बभूवुः। अनादिं सुरादिं मखादिं भवादिं, स्वरूपं त्वदीयं न विन्दन्ति देवाः॥1॥ जगन्मोहिनीयं तु वाग्वादिनीयं, सुहृदपोषिणी शत्रुसंहारणीयं। […]

Bhajan Banner

Kamlapatya Ashtakam – कमलापत्य अष्टकम

भुजगतल्पगतं घनसुन्दरं गरुड़वाहनमम्बुजलोचनम् । नलिनचक्रगदाकरमव्ययं भजत रे मनुजा: कमलापतिम् ।।1।। अलिकुलासितकोमलकुंतलं विमलपीतदुकूलमनोहरम् । जलधिजांकितवामकलेवरं भजत रे मनुजा: कमलापतिम् ।।2।। किमु […]

Bhajan Banner

Ardhanareeswara Ashtakam – अर्धनारीश्वर अष्टकम

चाम्पॆयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय । कृतस्मरायै विकृतस्मराय […]

Bhajan Banner

Anandatirtha Kritam Ganga Ashtakam – आनंदतीर्थ कृतं गंगा अष्टकम

यदवधि तवतीरं पातकी नैति गंगे तदवधि मलजालैर्नैवमुक्तः कलौ स्यात्। तव जलकणिकाऽलं पापिनां पापशुद्ध्यै पतितपरमदीनांस्त्वंहि पासि प्रपन्नान् ॥१॥ तव शिवजललेशं वायुनीतं […]

Bhajan Banner

Artatrana Parayana Gangadhar Ashtakam – आर्तत्राण परायण गंगाधर अष्टकम

क्षीराम्भोनिधिमन्थनोद्भवविषात् संदह्यमानान् सुरान्, ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् । निश्शंकं निजलीलया कबलयन् लोकान् ररक्षादरात्, आर्तत्राणपरायणः स भगवान् गंगाधरो मे गतिः […]

Bhajan Banner

Arya Durga Ashtakam – आर्या दुर्गा अष्टकम्

॥ श्रीगणेशाय नमः ॥ आर्यादुर्गाऽभिधाना हिमनगदुहिता शङ्करार्धासनस्था, माता षाण्मातुरस्याखिलजनविनुता संस्थिता स्वासनेऽग्र्ये । गीता गन्धर्वसिद्धैर्विरचितबिरुदैर्याऽखिलाङ्गेषु पीता, संवीता भक्तवृन्दैरतिशुभचरिता देवता नः पुनातु […]

Bhajan Banner

Achyuta Ashtakam – अच्युता अष्टकम्

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ।।1।। अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् […]

Bhajan Banner

Mahamaya Ashtakam – महामाया अष्टकम्

॥ (पैङ्गनाडु) गणपतिशास्त्रिकृतम् ॥ सत्स्वन्येष्वपि दैवतेषु बहुषु प्रायो जना भूतलेयामेकां जननीति सन्ततममी जल्पन्ति तादृग्विधा ।भक्तस्तोमभयप्रणाशनचणा भव्याय दीव्यत्वसौदेवी स्फोटविपाटनैकचतुरा माता महामायिका […]

Bhajan Banner

Ram Raghunath Ashtakam – रामरघुनाथ अष्ठकम्

दशरथनन्दन दाशरथीघन पूर्णचन्द्रतनु कान्तिमयम्दिव्यसुनयन रण्जीतरञ्जन रमापतिवीर सीतानाथम्गहनकानने लक्ष्मीलक्ष्मीपति पितृसत्यधारी सत्यसुतम्पूर्णसत्यदेव राघवमाधब रामरघुनाथ पदौभजे ||१|| मण्डितधरणी खण्डिततनुनतमस्तकेभूषित क्लेशभारम्सम्भबतियुगेयुगे नानाकृतधृतरूप अरूपस्वरूप शस्त्रधरम्पापासुरनिधन […]

TheBhajan.com. All Rights Reserved