Bhajan Banner

Jeev Ashtakam – जीव अष्टकम्

अहम् अचिन्त्यः अमरः नित्यो रूपःअहं सत्यो सत्यांशः सत्यस्वरूपःअहम् अक्लेद्य श्च अदाह्यः अशोष्यःअहं कृष्णदासः अहं कृष्णदासः ||१||नाहं ब्रह्मा विष्णु च रुद्र: […]

Bhajan Banner

Vishnu Ashtakam – विष्णु अष्टकम

विष्णुं विशालारुण पद्म नेत्रंविभान्त मीशाम्बुजयोनि पूजितंसनातनं शन्मति शोधितं परंपुमांसमाद्यं सततं प्रपद्ये (1) कल्याणदं कामफलप्रदायकंकारुण्य रूपं कलिकल्मषघ्नम्कलानिधिं कामतनूज माद्यंनमामि लक्षिमिशमहं महान्तम् […]

Bhajan Banner

Rama Ashtakam – श्री राम अष्टकम

चिदाकारो धाता परमसुखदः पावनतनु, र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता । सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरुः, रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ […]

Bhajan Banner

Linga ashtakam – लिंगाष्टकम

ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् ।जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥ देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् ।रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥ सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् ।सिद्धसुरासुरवन्दितलिङ्गम् तत् प्रणमामि […]

Bhajan Banner

Saraswati Ashtakam – सरस्वती अष्टकम

अमला विश्ववन्द्या सा कमलाकरमालिनी । विमलाभ्रनिभा वोऽव्यात्कमला या सरस्वती ॥ १॥ वार्णसंस्थाङ्गरूपा या स्वर्णरत्नविभूषिता । निर्णया भारति श्वेतवर्णा वोऽव्यात्सरस्वती ॥ […]

Bhajan Banner

Narasimha Ashtakam – नरसिम्हा अष्टकम

श्रीमदकलङ्कपरिपूर्णशशिकोटि- श्रीधर मनोहरसटापटलकान्त । पालय कृपालय भवाम्बुधिनिमग्नं दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥ पादकमलावनतपातकिजनानां पातकदवानलपतत्रि वरकेतो । भावनपरायण भवार्तिहरया मां […]

Bhajan Banner

Shiv Ashtakam – शिव अष्टकम

नमो नमस्थे त्रिदसेश्वरय, भूथधिनथाय मृडाय नित्यं । गङ्गा थारङ्गोथिदा बल चन्द्र, चूदाय गौरी नयनोथ्सवाय ॥१॥ सुतप्थ चामीकर चन्द्र नील, पद्म […]

Bhajan Banner

Shree Bhairav ​​Ashtakam – श्री भैरव अष्टकम्

सकलकलुषहारी धूर्तदुष्टान्तकारी, सुचिरचरितचारी मुण्डमौञ्जीप्रचारी ।करकलितकपाली कुण्डली दण्डपाणिः, स भवतु सुखकारी भैरवो भावहारी ॥ १॥ विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ।मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं […]

Bhajan Banner

Ganesh Ashtakam – गणेश अष्टकम

यतोऽनन्तशक्तेरनंताश्च जीवा यतोनिर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजाम: ।।1।। यतश्रचाविरासोज्जगत्सर्वमेतत्तथाऽब्जासनो विश्र्वगो विश्र्वगोप्ता । […]

TheBhajan.com. All Rights Reserved