Arya Durga Ashtakam – आर्या दुर्गा अष्टकम्

॥ श्रीगणेशाय नमः ॥

आर्यादुर्गाऽभिधाना हिमनगदुहिता शङ्करार्धासनस्था, माता षाण्मातुरस्याखिलजनविनुता संस्थिता स्वासनेऽग्र्ये ।

गीता गन्धर्वसिद्धैर्विरचितबिरुदैर्याऽखिलाङ्गेषु पीता, संवीता भक्तवृन्दैरतिशुभचरिता देवता नः पुनातु ॥ १॥

मातस्त्वां साम्बपत्नीं विदुरखिलजना वेदशास्त्राश्रयेण, नाहं मन्ये तथा त्वां मयि हरिदयितामम्बुजैकासनस्थाम् ।

नित्यं पित्रा स देशे निजतनुजनिता स्थाप्यते प्रेमभावात्, एतादृश्यानुभूत्यो दधितटसविधे संस्थितां तर्कयामि ॥ २॥

नासीदालोकिता त्वत्तनुरतिरुचिराऽद्यावधीत्यात्मदृष्ट्या, लोकोक्त्या मे भ्रमोऽभूत्सरसिजनिलये नामयुग्माक्षरार्थात् ।

सोऽयं सर्वो निरस्तस्तव कनकमयीं मूर्तिमालोक्य सद्यः, साऽपर्णा स्वर्णवर्णार्णवतनुजनिते न श्रुता नापि दृष्टा ॥ ३॥

श्रीसूक्तोक्ताद्यमन्त्रात्कनकमयतनुः स्वर्णकञ्जोच्चहारा, सारा लोकत्रयान्तर्भगवतिभवतीत्येवमेवागमोक्तम् ।

तन्नामोक्ताक्षरार्थात्कथमयि वितथं स्यात्सरिन्नाथकन्ये , दृष्टार्थे व्यर्थतर्को ह्यनयपथगतिं सूचयत्यर्थदृष्ट्या ॥ ४॥

तन्वस्ते मातरस्मिञ्जगति गुणवशाद्विश्रुतास्तिस्र एव, काली श्रीर्गीश्च तासां प्रथममभिहिता कृष्णवर्णा ह्मपर्णा ।

लक्ष्मीस्तु स्वर्णवर्णा विशदतनुरथो भारती चेदमूषु स्वच्छा, नोनापि कृष्णा भगवति भवती श्रीरसीत्येव सिद्धम् ॥ ५॥

नामाद्यायाः स्वरूपं कनकमयमिदं मध्यमायाश्च यान-, मन्त्यायाः सिंहरूपं त्रितयमपि तनौ धारयन्त्यास्तवेदृक् ।

दृष्ट्वा नूत्नैव सर्वा व्यवहृतिसरणीरिन्दिरे चेदतर्क्या, त्वामाद्यां विश्ववन्द्यां त्रिगुणमयतनुं चेतसा चिन्तयामि ॥ ६॥

त्वद्रूपज्ञानकामा विविधविधसमाकॢप्ततर्कैरनेकै-, र्नो शक्ता निर्जरास्ते विधि-हरि-हरसंज्ञा जगद्वन्द्यपादाः ।

का शक्तिर्मे भवित्री जलनिधितनये ज्ञातुमुग्रं तवेदं रूपं, नाम्ना प्रभावादपि वितथफलो मे बभूव प्रयत्नः ॥ ७॥

अस्त्वम्ब त्वय्यनेकैरशुभशुभतरैः कल्पितैरम्ब तर्कै-, रद्याहं मन्दबुद्धिः सरसिजनिलये सापराधोऽस्मि जातः ।

तस्मात्त्वत्पादपद्मद्वयनमितशिरा प्रार्थयाम्येतदेव, क्षन्तव्यो मेऽपराधो हरिहरदयिते भेदबुद्धिर्न मेऽस्ति ॥ ८॥

आर्यादुर्गाष्टकमिदमनन्तकविना कृतम् ।

तव प्रीतिकरं भूयादित्यभ्यर्थनमम्बिके ॥ ९॥

| इति श्रीमदनन्तकविविरचितमार्यादुर्गाष्टकं सम्पूर्णम् ।

Previous Amba Ashtakam – अम्बा अष्टकम्

TheBhajan.com. All Rights Reserved