Kamlapatya Ashtakam – कमलापत्य अष्टकम

भुजगतल्पगतं घनसुन्दरं गरुड़वाहनमम्बुजलोचनम् ।

नलिनचक्रगदाकरमव्ययं भजत रे मनुजा: कमलापतिम् ।।1।।

अलिकुलासितकोमलकुंतलं विमलपीतदुकूलमनोहरम् ।

जलधिजांकितवामकलेवरं भजत रे मनुजा: कमलापतिम् ।।2।।

किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणै: ।

किमुत शास्त्रकदम्बविलोकनैर्भजत रे मनुजा: कमलापतिम् ।।3।।

मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाँछितम् ।

विषयलम्पटतामपहाय वै भजत रे मनुजा: कमलापतिम् ।।4।।

न वनिता न सुतो न सहोदरो न हि पिता जननी न च बांधव: ।

व्रजति साकमनेन जनेन वै भजत रे मनुजा: कमलापतिम् ।।5।।

सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।

समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजा: कमलापतिम् ।।6।।

विविधरोगयुतं क्षणभंगुरं परवशं नवमार्गमलाकुलम् ।

परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजा: कमलापतिम् ।।7।।

मुनिवरैरनिशं ह्रदि भावितं शिवविरिञचिमहेन्द्रनुतं सदा ।

मरणजन्मजराभयमोचनं भजत रे मनुजा: कमलापतिम् ।।8।।

हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् ।

पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम् ।।9।।

Previous Ardhanareeswara Ashtakam – अर्धनारीश्वर अष्टकम

TheBhajan.com. All Rights Reserved